धम्म वंदना

बुद्ध पुजा : पाली
अरहं सम्मासम्बुद्धो भगवा, बुद्ध भगवंन्त अभिवादेमि

स्वाक्खातो भगवता धम्मो, धम्म नमस्सामि

सुप्पटिपन्नो भगवतो सावकसंघो, संघं नमामि



नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ।

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ।

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ।


सरणत्तयं


बुद्ध सरणं गच्छामि ।

धम्मं सरणं गच्छामि ।

संघं सरणं गच्छामि ।

दुतियम्पि बुद्ध सरणं गच्छामि ।

दुतियम्पि धम्मं सरणं गच्छामि ।

दुतियम्पि संघं सरणं गच्छामि ।



ततियम्पि बुद्ध सरणं गच्छामि ।

ततियम्पि धम्मं सरणं गच्छामि ।

ततियम्पि संघं सरणं गच्छामि ।



पंचसीलानि


पाणातिपाता वेरमणि, सिक्खापदं समादियामि ।

अदिन्नादाना वेरमणि, सिक्खापदं समादियामि ।

कामेसु मिच्छाचारा वेरमणि, सिक्खापदं समादियामि ।

मुसावादा वेरमणि, सिक्खापदं समादियामि ।

सुरा-मेरय-मज्ज पमादठ्ठाना वेरमणि, सिक्खापदं समादियामि ।




बुद्ध पुजा



वण्ण-गन्ध-गुणोपेतं एतं कुसुमसन्तति ।
पुजयामि मुनिन्दस्य, सिरीपाद सरोरुहे ।।१।।

पुजेमि बुद्धं कुसुमेन नेनं, पुज्जेन मेत्तेन लभामि मोक्खं ।
पुप्फं मिलायति यथा इदं मे, कायो तथा याति विनासभावं।।२।।

घनसारप्पदित्तेन, दिपेन तमधंसिना ।
तिलोकदीपं सम्बुद्धं पुजयामि तमोनुदं ।।३।।

सुगन्धिकाय वंदनं, अनन्त गुण गन्धिना।
सुगंधिना, हं गन्धेन, पुजयामि तथागतं ।।४।।

बुद्धं धम्मं च सघं, सुगततनुभवा धातवो धतुगब्भे।
लंकायं जम्बुदीपे तिदसपुरवरे, नागलोके च थुपे।।५।।

सब्बे बुद्धस्स बिम्बे, सकलदसदिसे केसलोमादिधातुं वन्दे।
सब्बेपि बुद्धं दसबलतनुजं बोधिचेत्तियं नमामि।।६।।

वन्दामि चेतियं सब्बं सब्बट्ठानेसु पतिठ्ठितं।
सारीरिक-धातु महाबोधि, बुद्धरुपं सकलं सदा ।।७।।

यस्स मुले निसिन्नो व सब्बारिं विजयं अका
पत्तो सब्बञ्ञु तं सत्था, वंदे तं बोधिपादपं ।।८।।

इमे हेते महाबोधिं, लोकनाथेन पुजिता
अहम्पि ते नमस्सामि, बोधिराजा नमत्थु ते।।९।।
त्रिरत्न वंदना



१. बुद्ध वंदना


इति पि सो भगवा अरहं, स्म्मासम्बुद्धो, 
विज्जाचरणसम्पन्नो, सुगतो, लोकविदु, अनुत्तरो,
 पुरिसधम्मसारथि, सत्था देव अनुस्सानं, बुद्धो भगवाति ।।


बुद्धं जीवितं परियन्तं सरणं गच्छामि ।

ये च बुद्धा अतीता च, ये च बुद्धा अनागता।
पच्चुपन्ना च ये बुद्धा, अहं वन्दामि सब्बदा।

नत्थि मे सरणं अञ्ञं, बुद्धो मे सरणं वरं।
एतेन सच्चवज्जेन होतु मे जयमंङ्गलं ।

उत्तमग्गेन वंदे हं पादपंसु वरुत्तमं।
बुद्धे यो खलितो दोसो, बुद्धो खमतु तं ममं।

यो सन्निसिन्नो वरबोधि मुले, मारं ससेनं महंति विजेत्वा
सम्बोधिमागच्चि अनंतञान, लोकत्तमो तं प नमामी बुद्ध




२. धम्म वंदना


स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको,
एहिपस्सिको ओपनाय्यिको पच्चतं वेदित्ब्बो विञ्ञुही’ति।


धम्मं जीवित परियन्तं सरणं गच्छामि।


ये च धम्मा अतीता च, ये च धम्मा अनागता।
पच्चुपन्ना च ये धम्मा, अहं वन्दामि सब्बदा।


नत्थि मे सरणं अञ्ञं धम्मो मे सरणं वरं।
एतेन सच्चवज्जेन होतु मे जयमङ्गलं।


उत्तमङ्गेन वन्देहं, धम्मञ्च दुविधं वरं।
धम्मे यो खलितो दोसो, धम्मो खमतु तं ममं।


अठ्ठाङिको अरिय पथो जनानं मोक्खप्पवेसा उजको व मग्गो
धम्मो अयं सन्तिकरो पणीतो, निय्यानिको तं प नमामी धम्मं




३.संघ वंदना

सुपटिपन्नो भगवतो सावकसंघो,
उजुपतिपन्नो भगवतो सावकसंघो,
ञायपटिपन्नो भगवतो सावकसंघो,
सामीचपटिपन्नो भगवतो सावकसंघो।

यदिदं चत्तारि पुरिसयुगानी, अठ्ठपुरिसपुग्गला
एस भगवतो सावकसंघो, आहुनेय्यो, पाहुनेय्यो,
दक्खिनेय्यो, अञ्जलिकरणीयो, अनुत्तरं पुञ्ञक्खेतं लोकस्सा’ति॥

संघं जीवित परियन्तं सरणं गच्छामि।

ये च संघा अतीता च, ये संघा अनागता।
पच्चुपन्ना च ये संघा अहं वन्दामि सब्बदा।

नत्थि मे सरणं अञ्ञं, संघो मे सरणं वरं।
एतेन सच्चवज्जेन, होतु मे जयमङगलं॥

उत्तमङ्गेन, वन्देहं, संघ ञ्च तिविधुत्तमं।
संघे यो खलितो दोसो, संघो खमतु तं ममं॥

सङ्घो विसुद्धो वर दक्खिनेय्यो, सन्तिद्रियो सब्बमलप्पहिनो
गुणेहि नेकेहि समाद्धिपतो, अनासवो तं प नमामी संघ


रतनत्तयं वंदना


नमामि बुद्धं गुणसागरं तं , सत्था सदा होन्तु सुखि आवेरा ।
कायो जिगुच्छो सकलो दुगन्धो , गच्छन्ति सब्बे मरणं अहंञ्च ।।१।।


नमामि धम्मं सुगतेन देसितं , सत्था सदा होन्तु सुखी अवेरा ।
कायो जिगुच्छो सकलो दुगन्धो , गच्छन्ति सब्बे मरणं अहंञ्च ।।२।।

नमामि संघं मुनिराज सावकं , सत्था सदा होन्तु सुखी अवेरा ।
 कायो जिगुच्छो सकलो दुगन्धो , गच्छन्ति सब्बे मरणं अहंञ्च ।।३।।

नमामि पच्चेक बुद्धं विसुद्धं , सत्था सदा होन्तु सुखी अवेरा ।
कायो जिगुच्छो सकलो दुगन्धो , गच्छन्ति सब्बे मरणं अहंञ्च ।।४।।


संकल्प


इमाय धम्मानुधम्म पटिपत्तिया बुद्धं पुजेमि ।
इमाय धम्मानुधम्म पटिपत्तिया धम्मं पुजेमि ।
इमाय धम्मानुधम्म पटिपत्तिया संघं पुजेमि ।


अध्दाय इमाय पटिपत्तिया जाति-जरा-मरण
म्हा परिमुत्र्चिस्सामि ।।२।। 


इमिना पुत्र्त्र कम्मेन , मा-मे बालं समागमो ।
संत समागमो होतु याव निब्बान पत्तिया ।।३।।


देवो वस्सतु कालेन , सस्स सम्पत्ति हेतुच ।
 फीतो भवतू लोकेच , राजा भवतु धम्मिको ।।४।।



सुत्तपाठ


महामंगलसुत्तं


बहु देवा मनुस्सा च मंङ्गलानि अच्चिन्तयुं।
आकंङ्खमाना सोत्थानं ब्रुहि मंङगलमुत्तमं॥१॥


असेवना च बालानं पण्डितानञ्च सेवना।
पुजा च पुजनीयानं एतं मंङ्गलमुत्तमं॥२॥


पतिरुपदेसवासो च पुब्बे च कतपुञ्ञता।
 अत्तसम्मापणिधि च एतं मंङ्गलमुत्तमं॥३॥


बाहुसच्चं च सिप्पंञ्च विनयो च सुसिक्खितो।
सुभासिता च या वाचा एतं मंङ्गलमुत्तमं॥४॥


माता-पितु उपट्ठानं पुत्तदारस्स सङ्गहो।
अनाकुला च कम्मन्ता एतं मंङ्गलमुत्तमं॥५॥ 


दानंञ्च धम्मचरिया ञातकानं च सङ्गहो।
अनवज्जानि कम्मानि एत मंङगलमुत्तमं॥६॥


अरति विरति पापा मज्जपाना च सञ्ञमो ।
अप्पमादो च धम्मेशु, एतं मङलमुत्तमं ।।७।।


गारवो च निवातो च, सन्तुट्ठी च कतञ्ञुता ।
कालेन धम्मसवणं, एतं मङलमुत्तमं ।।८।।

खन्ति च सोवचस्सता, समणानंञ्च दस्सनं ।
कालेन धम्मसाकच्छा, एतं मङलमुत्तमं ।।९।।


तपो च ब्रह्मचरियंच, अरिय सच्चान दस्सनं
निब्बाण सच्चिकिरिया च, एतं मङलमुत्तमं ।।१०।।

फुट्ठस्स लोकधम्मेहि, चित्तं यस्स न कम्पति ।
असोकं विरजं खेमं, एतं मङलमुत्तमं ।।११।।


एतादिसानि कत्वान, सब्बत्थंअपराजिता ।
सब्बत्थ सोत्थि गच्छन्ति, तं तेसं मङलमुत्तमं न्ति ।।१२।।




करणीय मेत्तसुत्तं


करणीय मत्थ कुसलेन, यंन्तपदं अभिसमेच्च ।
सक्को उजु च सुजु च, सुवचो चस्स मुदु अनतिमामी ।।१।।


सन्तुस्सको च सुभरो च अप्पकिच्चो च सल्लहुकवुत्ति ।
सन्तिद्रियो च निपको च, अप्पगब्भो कुलेसु अननुगिद्धो ।।२।।


न च खुद्दं समाचरे किञ्चि, येन विञ्ञु परे उपवदेय्यु ।
सुखिनो व खेमिनो होन्तु, सब्बे सत्ता भवन्तु सुखितता ।।३।।


ये केचि पाणभुतत्थि, तसा वा थावरा वा अनवसेसा ।
दीघा वा ये महन्त वा, मज्झिमा रस्सका अणुकुथुला ।।४।।


दिट्ठावा ये वा अदिट्ठा, ये च दुरे वसन्ति अविदुरे ।
भुता वा संभवेसी वा, सब्बे सत्ता भवन्तु सुखितत्ता ।।५।।


न परो पर निकुब्बेथ, नातिमञ्ञेस्स कत्थचिनंकञ्चि ।
ब्यारोसना पटिघसञ्ञा नातिमञ्ञस्स दुक्खिमिच्छेय ।।६।।


माता यथा न्ह्यं पुत्तं, आयुसा एकपुत्तनुरक्खे ।
एवम्पि सब्ब भुतेसु, मानसं भावये अपरिमाणं ।।७।।


नेतञ्च सब्बलोकस्मि मानसं भावये अपरिमाणं ।
उद्धं अधो च तिरियञ्च, असम्बाधं अवेरं असपत्तं ।।८।।


तिट्ठ चरं निसिन्नो वा सयानो वा, यावतस्स विगतमिद्धो ।
एतं सति अधिट्ठेय ब्रह्ममेतं विहारं इधमाहु ।।९।।


दिट्ठिञ्च, अनुपगम्म, सीलवा दस्सेनेन सम्पन्नो ।
कामेसु विनेय्य गेहं, न हि जातु गभ्धसेय्यं पुनरेतभाति ।।१०।।




जयमंङगल अठ्ठगाथा



बाहुं सहस्स मभिनिम्मित सायुधन्त,
गिरिमेखलं उदित घोर-ससेन-मारं ।
दानादि धम्मविधिना जितवा मुनिन्दो,
तं तेजसा भवतु ते जयमंगलानि ।।१।।


मारातिरेक-मभियुज्झित-सब्बरंत्ती, 
घोरम्पनाल वक मक्ख मथद्ध यक्ख ।
खान्ति सुदन्तविधिना जितवा मुनिन्दो,
तं तेजसा भवतु ते जयमंगलानि ।।२।।


नालागिरि गजवरं अतिमत्तभूतं,
दावग्गिचक्कमसनीव सुदारूणन्तं।
मेत्तम्बुसेक विधिना जितवा मुनिन्दो,
तं तेजसा भवुत ते जयमंगलानि ।।३।।


उक्खित्त खग्ग-मतिहत्थ सुदारूणन्त,
धावं तियोजनपथंगुलि-मालवन्तं ।
इधंदीभिसंखत मनो जितवा मुनिन्दो,
तं तेजसा भवतु तेजयमंगलानि ।।४।।


कत्वान कटठमुदरं इव गब्भिनीया,
चिञ्चाय दुट्ठवंचन जनकायमज्झे ।
सन्तेन सोमविधिना जितवा मुनिन्दो,
तं तेजसा भवतु तेजयमंगलानि ।।५।।


सच्चं विहाय मतिसच्चकवादकेतुं,
वादाभिरोपितमनं अतिअन्धभूतं ।
पञ्ञापदीपजलिलो जितवा मुनिन्दो, 
तं तेजसा भवतु तेजयमंगलानि।।६।।


नन्दोवनन्द भुजगं विवुधं महिद्धि,
पुत्तेन थेरभुजगेन दमापयन्तो ।
इद्धुपधेसविधिना जितवा मुनिन्दो, 
तं तेजसा भवुत ते जयमंगलानि ।७।


दुग्गाहदिठ्टिभुजगेन सुदठ्टहत्थं, 
ब्रम्ह विसुद्धि जुतिमिद्धि बकाभिधानं ।
ञाणागदेन विधिना जितवा मुनिन्दो,
तं तेजसा भवतु ते जयमंगलानि ।।८।।


एतापि बुद्ध जयमंगल अठ्ट गाथा,
यो वाचको दिनदे सरते मतन्दी
हित्वान नेकाविविधानि चुपद्दवानि,
मोक्खं सुंखं अधिगमेय्य नरो सपञ्ञो ।।९।।




आदेश



चरथ भक्खवे चारिकं बहुजन हितायबहुन सुखाय ।
 लोकानुकंम्पाय अध्याय हिताय सुखाय देवमनुस्नानं ।

 देसे थ भिक्खवे , धम्मं आदि कल्याणं
मज्झे कल्याणं परियोसान कल्याणं ।
सात्थं सव्यज्जनं केवल परिपुण्णं
परिसुद्धं ब्रम्हचरियं पकासेथं ।

 नमो तस्स भगवतो अरहतो सम्मासबुद्धस्स....... दुतियम्पि ततियम्पि







सब्ब सुखगाथा



सब्बे सत्ता सुखी होंन्तु , सब्बे होंन्तु च खेमिनो ।
सब्बे भद्रानिपस्स न्तु , माकत्र्चि दुक्खमागमा ।।१।।


यानी ध भूतानी समा गतानि भूम्मनि वायानिव अन्तलिख्खे सब्बेव ।
भूता सुमना भवन्तु अथो पि सक्कच्च सणन्तु भासितं ।।२।।


तस्मा हि भूता निसामेथ सब्बे मेतं करोथ मानूसिया पजाय ।
दिवाच रतोच्च हरन्ति ये बलि तस्माहिने रक्खथ अप्पमत्ता ।।३।।




सल्लसुतं


अनिमित्त मनञ्ञातं, मच्यानं इध जीवितं।
कसिरं च परित्तं च, तं च दुक्खेन संञ्ञुतं ।।१।।


न हि सो उपक्कमो अत्थि, येन जाता न मिय्यरे ।
जरंम्पि पत्वा मरणं, एवं धम्माहि पाणिनो ।।२।।


फलानमिव पक्कानं, पातो पतनतो भयं ।
एवं जातानं मच्चानं, निच्चं मरणतो भयं ।।३।।


यथापि कुंभ्कारस्स, कता मत्तिक भाजना ।
 सब्बे भेदन परियंता, एवं मच्चान जीवितं ।।४।।


दहरा च महन्ता च, ये बाला ये च पण्डिता ।
सब्बे मच्चुवसं यन्ति, सब्बे मच्चु परायणा ।।५।।


तेसं मच्चुपरेतानं, गच्छत परलोकतो ।
न पिता तायते पुत्तं, ञाती वा पन ञातके।।६।।


पेक्खतं येव ञातीनं पस्सलाल पथं पुथु ।
एवमेव च मच्चानं, गो वज्झे विय निय्यति ।।७।।


एवमब्भाहतो लोको, मच्चुना च जराय च ।
तस्मा धीरा न सोचन्ति, विदित्वा लोक परियायं ।।८।।


यस्स मग्गं न जानासि, आगतस्स गत्तस्स वा ।
उभो अंते असम्पस्सं, निरत्थं परिदेवसि ।।९।।


परिदेवया मानो चे, कंचिदत्थं उदब्बहे ।
सम्मुळ्हो हिंस मत्तानं, कयिरा चेतं विचक्खणो ।।१०।।


न हि रुण्णेन सोकेन, सन्ति पप्पोति चेतसो ।
भिय्यस्सुप्पज्जते दुक्खं, सरीरं उपहञ्ञति
।।११।।


किसो विवण्णो भवति, हिंसमत्तानमत्तना ।
न तेन पेता पालेन्ति, निरत्था परिदेवना ।।१२।।


सोकमप्पजहं जन्तु, भिय्यो दुक्खं निगच्छति ।
अनुत्थंतो कालकतं, सोकस्स वसमन्वगु ।।१३।।


अञ्ञपि पस्स गामिनो, यथा कम्मुपगे नरे ।
मच्चुनो वस मागम्म, फंदंते विध पाणिनो ।।१४।।



शुभेच्छा


इच्छितं पत्थितं तुव्ह खिप्पमेव समिज्झतु ।
सब्बे पुरेंतु चित्तसंकप्पा चन्दो पन्नरसो यथा ।।१।।


सब्बितियो विविज्जंतु सब्बरोगो विनासतु ।
मा ते भवत्वन्तरायो सुखी दीघायुको भव ।।२।।

अभिवादनसीलिस्स निच्चं बुड्ढापचायिनो ।
चत्तारो धम्मा वड्ढंति आयु वण्णो सुखं बलं ।।३।।


भवतु सब्ब मङ्गलम, रक्खंतु सब्ब देवता ।
सब्ब बुद्धानुभावेन, सदा सोत्थि भवन्तु ते ।।४।।


भवतु सब्ब मंङलम रक्खंतु सब्ब देवता ।
सब्ब धम्मानुभावेन सदा सोत्थि भवन्तु ते ।।५।।


भवतु सब्ब मङलम रक्खंतु सब्ब देवता ।
सब्ब संघानुभावेन, सदा सोत्थि भवन्तु न्ति ते ।।६।।





धम्मपालन गाथा



सब्ब पापस्स अकरणं, कुसलस्स उपसंपदा ।
सचित्त परियोदपनं, एतं बुद्धान सासनं ।।


धम्मं चरे सुचरित, न तं दुच्चरितं चरे ।
धम्मचारी सुखं सेति, अस्मिं लोके परम्हिच ।।


न तावता धम्मधरो, यावता बहु भासातिं ।
यो च अप्पम्पि सुत्वानं, धम्मं कायेन पस्सति ।
 स वे धम्मधरो होति, यो धम्मं नप्पमज्जति ।।


नत्थि मे सरणं अञ्ञं, बुद्धो मे सरणं वरं ।
एतेन सच्चवज्जेन होतु में जयमङलम ।।


नत्थि मे सरणं अञ्ञं, धम्मो मे सरणं वरं ।
एतेन सच्चवज्जेन होतु मे जयमङलम ।।


नत्थि मे सरणं अञ्ञं, संघो मे सरणं वरं ।
एतेन सच्चवज्जेन होतु मे जयमङलम ।।


नमो बुद्धाय
नमो धम्माय
नमो संघाय

साधु, साधु, साधु 





Comments

Popular posts from this blog

Durgesh Khobragade Profile

Laws of Biodiversity Conservation in India

Biodiversity Lalburra