Posts

Showing posts from June, 2020

धम्म वंदना

बुद्ध पुजा : पाली अरहं सम्मासम्बुद्धो भगवा, बुद्ध भगवंन्त अभिवादेमि स्वाक्खातो भगवता धम्मो, धम्म नमस्सामि सुप्पटिपन्नो भगवतो सावकसंघो, संघं नमामि नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स । नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स । नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स । सरणत्तयं बुद्ध सरणं गच्छामि । धम्मं सरणं गच्छामि । संघं सरणं गच्छामि । दुतियम्पि बुद्ध सरणं गच्छामि । दुतियम्पि धम्मं सरणं गच्छामि । दुतियम्पि संघं सरणं गच्छामि । ततियम्पि बुद्ध सरणं गच्छामि । ततियम्पि धम्मं सरणं गच्छामि । ततियम्पि संघं सरणं गच्छामि । पंचसीलानि पाणातिपाता वेरमणि, सिक्खापदं समादियामि । अदिन्नादाना वेरमणि, सिक्खापदं समादियामि । कामेसु मिच्छाचारा वेरमणि, सिक्खापदं समादियामि । मुसावादा वेरमणि, सिक्खापदं समादियामि । सुरा-मेरय-मज्ज पमादठ्ठाना वेरमणि, सिक्खापदं समादियामि । बुद्ध पुजा वण्ण-गन्ध-गुणोपेतं एतं कुसुमसन्तति । पुजयामि मुनिन्दस्य, सिरीपाद सरोरुहे ।।१।। पुजेमि बुद्धं कुसुमेन नेनं, पुज्जेन मेत्तेन लभामि मोक्खं । पुप्फं मिलायति यथा इदं मे, कायो तथा याति विनासभावं।।२।। घनसारप्पदित्तेन, दि

FUNGI KINGDOM

FUNGI KINGDOM Table of Contents What is Fungi? Structure of Fungi Characteristics of Fungi Classification of Fungi Reproduction in Fungi Uses of Fungi Examples of Fungi

Vediography

Image
VEDIOGRAPHY   M.Sc. Botany (well Come Party) 

Painting

Image
(PAINTING) 

Photography

Image
( PHOTOGRAPHY ) पूर्णिमा 05/06/2020